vṛndāyai tulasī-devyaipriyāyai keśavasya caviṣṇu-bhakti-prade devisatyavatyai namo namaḥ
namo namaḥ tulasī kṛṣṇa-preyasī namo namaḥrādhā-kṛṣṇa-sevā pāvo ei abhilāṣī
je tomāra śaraṇa loy, tara vāñchā pūrṇa hoykṛpā kori’ koro tāre vṛndāvana-vāsī
mora ei abhilāṣa, vilāsa kuñje dio vāsanayana heribo sadā yugala-rūpa-rāśi
ei nivedana dharo, sakhīra anugata koroseva-adhikāra dīyo koro nījadāsī
dīna kṛṣṇa-dāsa koy, ei yena mora hoyśrī-rādhā-govinda-preme sadā yena bhāsi
Yāni kāni ca pāpāni brahma-hatyādikāni caTāni tāni vinaśyanti pradakṣiṇe pade pade