Show Translation Manasa Deho Geho Jo Kichu Mor (by Srila Bhaktivinoda Thakur) 1.mānasa, deho, geho, jo kichu morarpilū tuwā pade, nanda-kiśor!2.sampade vipade, jīvane-maraṇedāy mama gelā, tuwā o-pada baraṇe3.mārobi rākhobi-jo icchā tohārānitya-dāsa prati tuwā adhikārā4.janmāobi moe icchā jadi torbhakta-gṛhe jani janma hau mor5.kīṭa-janma hau jathā tuwā dāsbahir-mukha brahma janme nāhi āś6.bhukti-mukti-spṛhā vihīna je bhaktalabhaite tāko sańga anurakta7.janaka, jananī, dayita, tanayprabhu, guru, pati-tuhū sarva-moy8.bhakativinoda kohe, śuno kāna!rādhā-nātha! tuhū hāmāra parāṇa