Jaya Rādhe! Jaya Kṛṣṇa! Jaya Vṛndāvana!
1.
jaya rādhe, jaya kṛṣṇa, jaya vṛndāvana
śrī govinda, gopīnātha, madana-mohana
2.
śyama-kunḍa, rādhā-kuṇḍa, giri-govardhana
kālindi jamunā jaya, jaya mahāvana
3.
keśī-ghāṭa, baṁśi-baṭa, dwādaśa-kānana
jāhā saba līlā koilo śrī-nanda-nandana
4.
śrī-nanda-jaśodā jaya, jaya gopa-gaṇa
śrīdāmādi jaya, jaya dhenu-vatsa-gaṇa
5.
jaya vṛṣabhānu, jaya kīrtidā sundarīa
jaya paurṇamāsī, jaya ābhīra-nāgarīa
6.
jaya jaya gopīśwara vṛndāvana-mājha
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāja
7.
jaya rāma-ghāta, jaya rohiṇī-nandana
jaya jaya vṛndāvana-bāsī jata jana
8.
jaya dvija-patnī, jaya nāga-kanyā-gaṇa
bhaktite jāhārā pāilo govinda-caraṇa
9.
śrī-rasa-maṇḍala jaya, jaya rādhā-śyāma
jaya jaya rasa-līlā sarva-manorama
10.
jaya jayojjwala-rasa sarva-rasa-sāra
parakīyā-bhāve jāhā brajete pracāra
11.
śrī-jāhnavā-pāda-padma koriyā smaraṇa
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtana