Jaya Rādhe! Jaya Kṛṣṇa! Jaya Vṛndāvana!

1.

jaya rādhe, jaya kṛṣṇa, jaya vṛndāvana
śrī govinda, gopīnātha, madana-mohana


2.

śyama-kunḍa, rādhā-kuṇḍa, giri-govardhana
kālindi jamunā jaya, jaya mahāvana


3.

keśī-ghāṭa, baṁśi-baṭa, dwādaśa-kānana
jāhā saba līlā koilo śrī-nanda-nandana


4.

śrī-nanda-jaśodā jaya, jaya gopa-gaṇa 
śrīdāmādi jaya, jaya dhenu-vatsa-gaṇa 


5.

jaya vṛṣabhānu, jaya kīrtidā sundarīa 
jaya paurṇamāsī, jaya ābhīra-nāgarīa


6.

jaya jaya gopīśwara vṛndāvana-mājha 
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāja


7.

jaya rāma-ghāta, jaya rohiṇī-nandana 
jaya jaya vṛndāvana-bāsī jata jana


8.

jaya dvija-patnī, jaya nāga-kanyā-gaṇa
bhaktite jāhārā pāilo govinda-caraṇa


9.

śrī-rasa-maṇḍala jaya, jaya rādhā-śyāma
jaya jaya rasa-līlā sarva-manorama


10.

jaya jayojjwala-rasa sarva-rasa-sāra
parakīyā-bhāve jāhā brajete pracāra


11.

śrī-jāhnavā-pāda-padma koriyā smaraṇa
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtana

 

en_USEN