Show Translation Śrī Gaura Ārati (by Śrīla Bhaktivinoda Ṭhākura) 1.(kiba) jaya jaya gorācānder āratiko śobhājāhnavī-taṭa-vane jaga-mana-lobhā2.dakhiṇe nitāicānd, bāme gadādharanikaṭe adwaita, śrīnivāsa chatra-dhara3.bosiyāche gorācānd ratna-siṁhāsaneārati koren brahmā-ādi deva-gaṇe4.narahari-ādi kori’ cāmara ḍhulāyasañjaya-mukunda-bāsu-ghoṣ-ādi gāya5. śaṅkha bāje ghaṇṭā bāje bāje karatālamadhura mṛdaṅga bāje parama rasāla6.bahu-koti candra jini’ vadana ujjvalagala-deśe bana-mālā kore jhalamala7.śiva-śuka-nārada preme gada-gadabhakativinoda dekhe gorāra sampada Sri Tulasi Arati Sri Narasimha Arati