Bhajahu re mana Sri-nanda-nandana

1.

bhajahū re mana śrī-nanda-nandana
abhaya-caraṇāravinda re
durlabha mānava-janama sat-sańge
taroho e bhava-sindhu re


2.

śīta ātapa bāta bariṣaṇa
e dina jāminī jāgi re
biphale sevinu kṛpaṇa durajana
capala sukha-laba lāgi’ re 


3.

e dhana, yaubana, putra, parijana
ithe ki āche paratīti re
kamala-dala-jala, jīvana ṭalamala
bhajahū hari-pada nīti re


4.

śravaṇa, kīrtana, smaraṇa, vandana,
pāda-sevana, dāsya re
pūjana, sakhī-jana, ātma-nivedana
govinda-dāsa-abhilāṣa re

en_USEN