Show Translation Bhajahu re mana Sri-nanda-nandana 1.bhajahū re mana śrī-nanda-nandanaabhaya-caraṇāravinda redurlabha mānava-janama sat-sańgetaroho e bhava-sindhu re2.śīta ātapa bāta bariṣaṇae dina jāminī jāgi rebiphale sevinu kṛpaṇa durajanacapala sukha-laba lāgi’ re 3.e dhana, yaubana, putra, parijanaithe ki āche paratīti rekamala-dala-jala, jīvana ṭalamalabhajahū hari-pada nīti re4.śravaṇa, kīrtana, smaraṇa, vandana,pāda-sevana, dāsya repūjana, sakhī-jana, ātma-nivedanagovinda-dāsa-abhilāṣa re