Bhogārati

(by Śrīla Bhaktivinoda Ṭhākura)

1.

bhaja bhakata-vatsala śrī-gaurahari
śrī-gaurahari sohi goṣṭha-vihārī
nanda-yaśomatī-citta-hari
(bhaja govinda govinda gopāla)


2.

belā ha’lo dāmodara āisa ekhano
bhoga-maṇḍire bosi’ karaha bhojana


3.

nandera nideśe vaise girivara-dhārī
baladeva-saha sakhā vaise sāri-sāri


4.

śuktā-śākādi bhāji nālitā kuṣmāṇḍa
dāli dālnā dugdha-tumbī dadhi mocā-khaṇḍa


5.

mudga-borā māṣa-borā roṭikā ghṛtānna
śaṣkulī piṣṭaka khīra puli pāyasānna


6.

karpūra amṛta-keli rambhā khīra-sāra
amṛta-rasālā, amla dvādaśa prakāra


7.

lucī chini sarpurī lāḍḍu rasābalī
bhojana korena kṛṣṇa ha’ye kutūhalī


8.

rādhikāra pakka anna vividha vyañjana
paramānande kṛṣṇa korena bhojana


9.

chale-bale lāḍḍu khāya śrī-madhumaṅgala
bagala bājāya āra deya hari-bola


10.

rādhikādi-gaṇe heri’ nayanera koṇe
tṛpta ha’ye khāya kṛṣṇa yaśodā-bhavane


11.

bhojanānte piye kṛṣṇa subhāsita bārī
sabe mukha prakṣālaya ha’ye sāri-sāri


12.

hasta-mukha prakṣāliya jata sakhā-gaṇe
ānande viśrāma kore baladeva-sane


13.

jāmbula rasāla āne tāmbūla-masālā
tāhā kheye kṛṣṇa-candra sukhe nidrā gelā


14.

viśālākṣa śikhi-puccha-cāmara ḍhulāya
apūrva śayyāya kṛṣṇa sukhe nidrā yāya


15.

yaśomatī-ājñā pe’ye dhaniṣṭhā-ānīta
śrī-kṛṣṇa-prasāda rādhā bhuñje ha’ye prīta


16.

lalitādi sakhī-gaṇa avaśeṣa pāya
mane-mane sukhe rādhā-kṛṣṇa-guṇa gāya


17.

hari-līlā eka-mātra yāhāra pramoda
bhogārati gāya Ṭhākura Bhaktivinoda

en_USEnglish