Bhogārati
(by Śrīla Bhaktivinoda Ṭhākura)
1.
bhaja bhakata-vatsala śrī-gaurahari
śrī-gaurahari sohi goṣṭha-vihārī
nanda-yaśomatī-citta-hari
(bhaja govinda govinda gopāla)
2.
belā ha’lo dāmodara āisa ekhano
bhoga-maṇḍire bosi’ karaha bhojana
3.
nandera nideśe vaise girivara-dhārī
baladeva-saha sakhā vaise sāri-sāri
4.
śuktā-śākādi bhāji nālitā kuṣmāṇḍa
dāli dālnā dugdha-tumbī dadhi mocā-khaṇḍa
5.
mudga-borā māṣa-borā roṭikā ghṛtānna
śaṣkulī piṣṭaka khīra puli pāyasānna
6.
karpūra amṛta-keli rambhā khīra-sāra
amṛta-rasālā, amla dvādaśa prakāra
7.
lucī chini sarpurī lāḍḍu rasābalī
bhojana korena kṛṣṇa ha’ye kutūhalī
8.
rādhikāra pakka anna vividha vyañjana
paramānande kṛṣṇa korena bhojana
9.
chale-bale lāḍḍu khāya śrī-madhumaṅgala
bagala bājāya āra deya hari-bola
10.
rādhikādi-gaṇe heri’ nayanera koṇe
tṛpta ha’ye khāya kṛṣṇa yaśodā-bhavane
11.
bhojanānte piye kṛṣṇa subhāsita bārī
sabe mukha prakṣālaya ha’ye sāri-sāri
12.
hasta-mukha prakṣāliya jata sakhā-gaṇe
ānande viśrāma kore baladeva-sane
13.
jāmbula rasāla āne tāmbūla-masālā
tāhā kheye kṛṣṇa-candra sukhe nidrā gelā
14.
viśālākṣa śikhi-puccha-cāmara ḍhulāya
apūrva śayyāya kṛṣṇa sukhe nidrā yāya
15.
yaśomatī-ājñā pe’ye dhaniṣṭhā-ānīta
śrī-kṛṣṇa-prasāda rādhā bhuñje ha’ye prīta
16.
lalitādi sakhī-gaṇa avaśeṣa pāya
mane-mane sukhe rādhā-kṛṣṇa-guṇa gāya
17.
hari-līlā eka-mātra yāhāra pramoda
bhogārati gāya Ṭhākura Bhaktivinoda